ह्रग् धातुरूपाणि - ह्रगेँ संवरणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रग्यात् / ह्रग्याद्
ह्रग्यास्ताम्
ह्रग्यासुः
मध्यम
ह्रग्याः
ह्रग्यास्तम्
ह्रग्यास्त
उत्तम
ह्रग्यासम्
ह्रग्यास्व
ह्रग्यास्म