स्वाद् + यङ् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वाद्यते
सास्वाद्येते
सास्वाद्यन्ते
मध्यम
सास्वाद्यसे
सास्वाद्येथे
सास्वाद्यध्वे
उत्तम
सास्वाद्ये
सास्वाद्यावहे
सास्वाद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
सास्वादाञ्चक्राते / सास्वादांचक्राते / सास्वादाम्बभूवतुः / सास्वादांबभूवतुः / सास्वादामासतुः
सास्वादाञ्चक्रिरे / सास्वादांचक्रिरे / सास्वादाम्बभूवुः / सास्वादांबभूवुः / सास्वादामासुः
मध्यम
सास्वादाञ्चकृषे / सास्वादांचकृषे / सास्वादाम्बभूविथ / सास्वादांबभूविथ / सास्वादामासिथ
सास्वादाञ्चक्राथे / सास्वादांचक्राथे / सास्वादाम्बभूवथुः / सास्वादांबभूवथुः / सास्वादामासथुः
सास्वादाञ्चकृढ्वे / सास्वादांचकृढ्वे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
उत्तम
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
सास्वादाञ्चकृवहे / सास्वादांचकृवहे / सास्वादाम्बभूविव / सास्वादांबभूविव / सास्वादामासिव
सास्वादाञ्चकृमहे / सास्वादांचकृमहे / सास्वादाम्बभूविम / सास्वादांबभूविम / सास्वादामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वादिता
सास्वादितारौ
सास्वादितारः
मध्यम
सास्वादितासे
सास्वादितासाथे
सास्वादिताध्वे
उत्तम
सास्वादिताहे
सास्वादितास्वहे
सास्वादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वादिष्यते
सास्वादिष्येते
सास्वादिष्यन्ते
मध्यम
सास्वादिष्यसे
सास्वादिष्येथे
सास्वादिष्यध्वे
उत्तम
सास्वादिष्ये
सास्वादिष्यावहे
सास्वादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वाद्यताम्
सास्वाद्येताम्
सास्वाद्यन्ताम्
मध्यम
सास्वाद्यस्व
सास्वाद्येथाम्
सास्वाद्यध्वम्
उत्तम
सास्वाद्यै
सास्वाद्यावहै
सास्वाद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्वाद्यत
असास्वाद्येताम्
असास्वाद्यन्त
मध्यम
असास्वाद्यथाः
असास्वाद्येथाम्
असास्वाद्यध्वम्
उत्तम
असास्वाद्ये
असास्वाद्यावहि
असास्वाद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वाद्येत
सास्वाद्येयाताम्
सास्वाद्येरन्
मध्यम
सास्वाद्येथाः
सास्वाद्येयाथाम्
सास्वाद्येध्वम्
उत्तम
सास्वाद्येय
सास्वाद्येवहि
सास्वाद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वादिषीष्ट
सास्वादिषीयास्ताम्
सास्वादिषीरन्
मध्यम
सास्वादिषीष्ठाः
सास्वादिषीयास्थाम्
सास्वादिषीध्वम्
उत्तम
सास्वादिषीय
सास्वादिषीवहि
सास्वादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्वादिष्ट
असास्वादिषाताम्
असास्वादिषत
मध्यम
असास्वादिष्ठाः
असास्वादिषाथाम्
असास्वादिढ्वम्
उत्तम
असास्वादिषि
असास्वादिष्वहि
असास्वादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्वादिष्यत
असास्वादिष्येताम्
असास्वादिष्यन्त
मध्यम
असास्वादिष्यथाः
असास्वादिष्येथाम्
असास्वादिष्यध्वम्
उत्तम
असास्वादिष्ये
असास्वादिष्यावहि
असास्वादिष्यामहि