स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सास्वङ्किता
सास्वङ्कितारौ
सास्वङ्कितारः
मध्यम
सास्वङ्कितासे
सास्वङ्कितासाथे
सास्वङ्किताध्वे
उत्तम
सास्वङ्किताहे
सास्वङ्कितास्वहे
सास्वङ्कितास्महे