स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सास्वङ्क्येत
सास्वङ्क्येयाताम्
सास्वङ्क्येरन्
मध्यम
सास्वङ्क्येथाः
सास्वङ्क्येयाथाम्
सास्वङ्क्येध्वम्
उत्तम
सास्वङ्क्येय
सास्वङ्क्येवहि
सास्वङ्क्येमहि