स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सास्वङ्क्यताम्
सास्वङ्क्येताम्
सास्वङ्क्यन्ताम्
मध्यम
सास्वङ्क्यस्व
सास्वङ्क्येथाम्
सास्वङ्क्यध्वम्
उत्तम
सास्वङ्क्यै
सास्वङ्क्यावहै
सास्वङ्क्यामहै