स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सास्वङ्काञ्चक्रे / सास्वङ्कांचक्रे / सास्वङ्काम्बभूव / सास्वङ्कांबभूव / सास्वङ्कामास
सास्वङ्काञ्चक्राते / सास्वङ्कांचक्राते / सास्वङ्काम्बभूवतुः / सास्वङ्कांबभूवतुः / सास्वङ्कामासतुः
सास्वङ्काञ्चक्रिरे / सास्वङ्कांचक्रिरे / सास्वङ्काम्बभूवुः / सास्वङ्कांबभूवुः / सास्वङ्कामासुः
मध्यम
सास्वङ्काञ्चकृषे / सास्वङ्कांचकृषे / सास्वङ्काम्बभूविथ / सास्वङ्कांबभूविथ / सास्वङ्कामासिथ
सास्वङ्काञ्चक्राथे / सास्वङ्कांचक्राथे / सास्वङ्काम्बभूवथुः / सास्वङ्कांबभूवथुः / सास्वङ्कामासथुः
सास्वङ्काञ्चकृढ्वे / सास्वङ्कांचकृढ्वे / सास्वङ्काम्बभूव / सास्वङ्कांबभूव / सास्वङ्कामास
उत्तम
सास्वङ्काञ्चक्रे / सास्वङ्कांचक्रे / सास्वङ्काम्बभूव / सास्वङ्कांबभूव / सास्वङ्कामास
सास्वङ्काञ्चकृवहे / सास्वङ्कांचकृवहे / सास्वङ्काम्बभूविव / सास्वङ्कांबभूविव / सास्वङ्कामासिव
सास्वङ्काञ्चकृमहे / सास्वङ्कांचकृमहे / सास्वङ्काम्बभूविम / सास्वङ्कांबभूविम / सास्वङ्कामासिम