स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सास्वङ्किषीष्ट
सास्वङ्किषीयास्ताम्
सास्वङ्किषीरन्
मध्यम
सास्वङ्किषीष्ठाः
सास्वङ्किषीयास्थाम्
सास्वङ्किषीध्वम्
उत्तम
सास्वङ्किषीय
सास्वङ्किषीवहि
सास्वङ्किषीमहि