स्रेक् + यङ्लुक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेकीति / सेस्रेक्ति
सेस्रेक्तः
सेस्रेकति
मध्यम
सेस्रेकीषि / सेस्रेक्षि
सेस्रेक्थः
सेस्रेक्थ
उत्तम
सेस्रेकीमि / सेस्रेक्मि
सेस्रेक्वः
सेस्रेक्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेकाञ्चकार / सेस्रेकांचकार / सेस्रेकाम्बभूव / सेस्रेकांबभूव / सेस्रेकामास
सेस्रेकाञ्चक्रतुः / सेस्रेकांचक्रतुः / सेस्रेकाम्बभूवतुः / सेस्रेकांबभूवतुः / सेस्रेकामासतुः
सेस्रेकाञ्चक्रुः / सेस्रेकांचक्रुः / सेस्रेकाम्बभूवुः / सेस्रेकांबभूवुः / सेस्रेकामासुः
मध्यम
सेस्रेकाञ्चकर्थ / सेस्रेकांचकर्थ / सेस्रेकाम्बभूविथ / सेस्रेकांबभूविथ / सेस्रेकामासिथ
सेस्रेकाञ्चक्रथुः / सेस्रेकांचक्रथुः / सेस्रेकाम्बभूवथुः / सेस्रेकांबभूवथुः / सेस्रेकामासथुः
सेस्रेकाञ्चक्र / सेस्रेकांचक्र / सेस्रेकाम्बभूव / सेस्रेकांबभूव / सेस्रेकामास
उत्तम
सेस्रेकाञ्चकर / सेस्रेकांचकर / सेस्रेकाञ्चकार / सेस्रेकांचकार / सेस्रेकाम्बभूव / सेस्रेकांबभूव / सेस्रेकामास
सेस्रेकाञ्चकृव / सेस्रेकांचकृव / सेस्रेकाम्बभूविव / सेस्रेकांबभूविव / सेस्रेकामासिव
सेस्रेकाञ्चकृम / सेस्रेकांचकृम / सेस्रेकाम्बभूविम / सेस्रेकांबभूविम / सेस्रेकामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेकिता
सेस्रेकितारौ
सेस्रेकितारः
मध्यम
सेस्रेकितासि
सेस्रेकितास्थः
सेस्रेकितास्थ
उत्तम
सेस्रेकितास्मि
सेस्रेकितास्वः
सेस्रेकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेकिष्यति
सेस्रेकिष्यतः
सेस्रेकिष्यन्ति
मध्यम
सेस्रेकिष्यसि
सेस्रेकिष्यथः
सेस्रेकिष्यथ
उत्तम
सेस्रेकिष्यामि
सेस्रेकिष्यावः
सेस्रेकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेक्तात् / सेस्रेक्ताद् / सेस्रेकीतु / सेस्रेक्तु
सेस्रेक्ताम्
सेस्रेकतु
मध्यम
सेस्रेक्तात् / सेस्रेक्ताद् / सेस्रेग्धि
सेस्रेक्तम्
सेस्रेक्त
उत्तम
सेस्रेकाणि
सेस्रेकाव
सेस्रेकाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेस्रेकीत् / असेस्रेकीद् / असेस्रेक् / असेस्रेग्
असेस्रेक्ताम्
असेस्रेकुः
मध्यम
असेस्रेकीः / असेस्रेक् / असेस्रेग्
असेस्रेक्तम्
असेस्रेक्त
उत्तम
असेस्रेकम्
असेस्रेक्व
असेस्रेक्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेक्यात् / सेस्रेक्याद्
सेस्रेक्याताम्
सेस्रेक्युः
मध्यम
सेस्रेक्याः
सेस्रेक्यातम्
सेस्रेक्यात
उत्तम
सेस्रेक्याम्
सेस्रेक्याव
सेस्रेक्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेक्यात् / सेस्रेक्याद्
सेस्रेक्यास्ताम्
सेस्रेक्यासुः
मध्यम
सेस्रेक्याः
सेस्रेक्यास्तम्
सेस्रेक्यास्त
उत्तम
सेस्रेक्यासम्
सेस्रेक्यास्व
सेस्रेक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेस्रेकीत् / असेस्रेकीद्
असेस्रेकिष्टाम्
असेस्रेकिषुः
मध्यम
असेस्रेकीः
असेस्रेकिष्टम्
असेस्रेकिष्ट
उत्तम
असेस्रेकिषम्
असेस्रेकिष्व
असेस्रेकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेस्रेकिष्यत् / असेस्रेकिष्यद्
असेस्रेकिष्यताम्
असेस्रेकिष्यन्
मध्यम
असेस्रेकिष्यः
असेस्रेकिष्यतम्
असेस्रेकिष्यत
उत्तम
असेस्रेकिष्यम्
असेस्रेकिष्याव
असेस्रेकिष्याम