स्रङ्क् + यङ् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्रङ्क्यते
सास्रङ्क्येते
सास्रङ्क्यन्ते
मध्यम
सास्रङ्क्यसे
सास्रङ्क्येथे
सास्रङ्क्यध्वे
उत्तम
सास्रङ्क्ये
सास्रङ्क्यावहे
सास्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्रङ्काञ्चक्रे / सास्रङ्कांचक्रे / सास्रङ्काम्बभूव / सास्रङ्कांबभूव / सास्रङ्कामास
सास्रङ्काञ्चक्राते / सास्रङ्कांचक्राते / सास्रङ्काम्बभूवतुः / सास्रङ्कांबभूवतुः / सास्रङ्कामासतुः
सास्रङ्काञ्चक्रिरे / सास्रङ्कांचक्रिरे / सास्रङ्काम्बभूवुः / सास्रङ्कांबभूवुः / सास्रङ्कामासुः
मध्यम
सास्रङ्काञ्चकृषे / सास्रङ्कांचकृषे / सास्रङ्काम्बभूविथ / सास्रङ्कांबभूविथ / सास्रङ्कामासिथ
सास्रङ्काञ्चक्राथे / सास्रङ्कांचक्राथे / सास्रङ्काम्बभूवथुः / सास्रङ्कांबभूवथुः / सास्रङ्कामासथुः
सास्रङ्काञ्चकृढ्वे / सास्रङ्कांचकृढ्वे / सास्रङ्काम्बभूव / सास्रङ्कांबभूव / सास्रङ्कामास
उत्तम
सास्रङ्काञ्चक्रे / सास्रङ्कांचक्रे / सास्रङ्काम्बभूव / सास्रङ्कांबभूव / सास्रङ्कामास
सास्रङ्काञ्चकृवहे / सास्रङ्कांचकृवहे / सास्रङ्काम्बभूविव / सास्रङ्कांबभूविव / सास्रङ्कामासिव
सास्रङ्काञ्चकृमहे / सास्रङ्कांचकृमहे / सास्रङ्काम्बभूविम / सास्रङ्कांबभूविम / सास्रङ्कामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्रङ्किता
सास्रङ्कितारौ
सास्रङ्कितारः
मध्यम
सास्रङ्कितासे
सास्रङ्कितासाथे
सास्रङ्किताध्वे
उत्तम
सास्रङ्किताहे
सास्रङ्कितास्वहे
सास्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्रङ्किष्यते
सास्रङ्किष्येते
सास्रङ्किष्यन्ते
मध्यम
सास्रङ्किष्यसे
सास्रङ्किष्येथे
सास्रङ्किष्यध्वे
उत्तम
सास्रङ्किष्ये
सास्रङ्किष्यावहे
सास्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्रङ्क्यताम्
सास्रङ्क्येताम्
सास्रङ्क्यन्ताम्
मध्यम
सास्रङ्क्यस्व
सास्रङ्क्येथाम्
सास्रङ्क्यध्वम्
उत्तम
सास्रङ्क्यै
सास्रङ्क्यावहै
सास्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्रङ्क्यत
असास्रङ्क्येताम्
असास्रङ्क्यन्त
मध्यम
असास्रङ्क्यथाः
असास्रङ्क्येथाम्
असास्रङ्क्यध्वम्
उत्तम
असास्रङ्क्ये
असास्रङ्क्यावहि
असास्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सास्रङ्क्येत
सास्रङ्क्येयाताम्
सास्रङ्क्येरन्
मध्यम
सास्रङ्क्येथाः
सास्रङ्क्येयाथाम्
सास्रङ्क्येध्वम्
उत्तम
सास्रङ्क्येय
सास्रङ्क्येवहि
सास्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सास्रङ्किषीष्ट
सास्रङ्किषीयास्ताम्
सास्रङ्किषीरन्
मध्यम
सास्रङ्किषीष्ठाः
सास्रङ्किषीयास्थाम्
सास्रङ्किषीध्वम्
उत्तम
सास्रङ्किषीय
सास्रङ्किषीवहि
सास्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्रङ्किष्ट
असास्रङ्किषाताम्
असास्रङ्किषत
मध्यम
असास्रङ्किष्ठाः
असास्रङ्किषाथाम्
असास्रङ्किढ्वम्
उत्तम
असास्रङ्किषि
असास्रङ्किष्वहि
असास्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्रङ्किष्यत
असास्रङ्किष्येताम्
असास्रङ्किष्यन्त
मध्यम
असास्रङ्किष्यथाः
असास्रङ्किष्येथाम्
असास्रङ्किष्यध्वम्
उत्तम
असास्रङ्किष्ये
असास्रङ्किष्यावहि
असास्रङ्किष्यामहि