स्मि धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मायिष्यते / स्मेष्यते
स्मायिष्येते / स्मेष्येते
स्मायिष्यन्ते / स्मेष्यन्ते
मध्यम
स्मायिष्यसे / स्मेष्यसे
स्मायिष्येथे / स्मेष्येथे
स्मायिष्यध्वे / स्मेष्यध्वे
उत्तम
स्मायिष्ये / स्मेष्ये
स्मायिष्यावहे / स्मेष्यावहे
स्मायिष्यामहे / स्मेष्यामहे