स्मि धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्मायिष्यत / अस्मेष्यत
अस्मायिष्येताम् / अस्मेष्येताम्
अस्मायिष्यन्त / अस्मेष्यन्त
मध्यम
अस्मायिष्यथाः / अस्मेष्यथाः
अस्मायिष्येथाम् / अस्मेष्येथाम्
अस्मायिष्यध्वम् / अस्मेष्यध्वम्
उत्तम
अस्मायिष्ये / अस्मेष्ये
अस्मायिष्यावहि / अस्मेष्यावहि
अस्मायिष्यामहि / अस्मेष्यामहि