स्मि धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मायिता / स्मेता
स्मायितारौ / स्मेतारौ
स्मायितारः / स्मेतारः
मध्यम
स्मायितासे / स्मेतासे
स्मायितासाथे / स्मेतासाथे
स्मायिताध्वे / स्मेताध्वे
उत्तम
स्मायिताहे / स्मेताहे
स्मायितास्वहे / स्मेतास्वहे
स्मायितास्महे / स्मेतास्महे