स्मि धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्मायि
अस्मायिषाताम् / अस्मेषाताम्
अस्मायिषत / अस्मेषत
मध्यम
अस्मायिष्ठाः / अस्मेष्ठाः
अस्मायिषाथाम् / अस्मेषाथाम्
अस्मायिढ्वम् / अस्मायिध्वम् / अस्मेढ्वम्
उत्तम
अस्मायिषि / अस्मेषि
अस्मायिष्वहि / अस्मेष्वहि
अस्मायिष्महि / अस्मेष्महि