स्मि धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मायिषीष्ट / स्मेषीष्ट
स्मायिषीयास्ताम् / स्मेषीयास्ताम्
स्मायिषीरन् / स्मेषीरन्
मध्यम
स्मायिषीष्ठाः / स्मेषीष्ठाः
स्मायिषीयास्थाम् / स्मेषीयास्थाम्
स्मायिषीढ्वम् / स्मायिषीध्वम् / स्मेषीढ्वम्
उत्तम
स्मायिषीय / स्मेषीय
स्मायिषीवहि / स्मेषीवहि
स्मायिषीमहि / स्मेषीमहि