स्मि धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मयतात् / स्मयताद् / स्मयतु
स्मयताम्
स्मयन्तु
मध्यम
स्मयतात् / स्मयताद् / स्मय
स्मयतम्
स्मयत
उत्तम
स्मयानि
स्मयाव
स्मयाम