स्मि धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिष्माय
सिष्मियतुः
सिष्मियुः
मध्यम
सिष्मयिथ / सिष्मेथ
सिष्मियथुः
सिष्मिय
उत्तम
सिष्मय / सिष्माय
सिष्मियिव
सिष्मियिम