स्मि धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मीयात् / स्मीयाद्
स्मीयास्ताम्
स्मीयासुः
मध्यम
स्मीयाः
स्मीयास्तम्
स्मीयास्त
उत्तम
स्मीयासम्
स्मीयास्व
स्मीयास्म