स्मि धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ष्मिङ् ईषद्धसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मेषीष्ट
स्मेषीयास्ताम्
स्मेषीरन्
मध्यम
स्मेषीष्ठाः
स्मेषीयास्थाम्
स्मेषीढ्वम्
उत्तम
स्मेषीय
स्मेषीवहि
स्मेषीमहि