स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्पाशिष्यत / अस्पाशयिष्यत
अस्पाशिष्येताम् / अस्पाशयिष्येताम्
अस्पाशिष्यन्त / अस्पाशयिष्यन्त
मध्यम
अस्पाशिष्यथाः / अस्पाशयिष्यथाः
अस्पाशिष्येथाम् / अस्पाशयिष्येथाम्
अस्पाशिष्यध्वम् / अस्पाशयिष्यध्वम्
उत्तम
अस्पाशिष्ये / अस्पाशयिष्ये
अस्पाशिष्यावहि / अस्पाशयिष्यावहि
अस्पाशिष्यामहि / अस्पाशयिष्यामहि