स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवाते / स्पाशयांबभूवाते / स्पाशयामासाते
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूविरे / स्पाशयांबभूविरे / स्पाशयामासिरे
मध्यम
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविषे / स्पाशयांबभूविषे / स्पाशयामासिषे
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवाथे / स्पाशयांबभूवाथे / स्पाशयामासाथे
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूविध्वे / स्पाशयांबभूविध्वे / स्पाशयाम्बभूविढ्वे / स्पाशयांबभूविढ्वे / स्पाशयामासिध्वे
उत्तम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविवहे / स्पाशयांबभूविवहे / स्पाशयामासिवहे
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविमहे / स्पाशयांबभूविमहे / स्पाशयामासिमहे