स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पाशिषीष्ट / स्पाशयिषीष्ट
स्पाशिषीयास्ताम् / स्पाशयिषीयास्ताम्
स्पाशिषीरन् / स्पाशयिषीरन्
मध्यम
स्पाशिषीष्ठाः / स्पाशयिषीष्ठाः
स्पाशिषीयास्थाम् / स्पाशयिषीयास्थाम्
स्पाशिषीध्वम् / स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
उत्तम
स्पाशिषीय / स्पाशयिषीय
स्पाशिषीवहि / स्पाशयिषीवहि
स्पाशिषीमहि / स्पाशयिषीमहि