स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवतुः / स्पाशयांबभूवतुः / स्पाशयामासतुः
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूवुः / स्पाशयांबभूवुः / स्पाशयामासुः
मध्यम
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविथ / स्पाशयांबभूविथ / स्पाशयामासिथ
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवथुः / स्पाशयांबभूवथुः / स्पाशयामासथुः
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
उत्तम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविव / स्पाशयांबभूविव / स्पाशयामासिव
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविम / स्पाशयांबभूविम / स्पाशयामासिम