स्पर्ध् + णिच् धातुरूपाणि - स्पर्धँ सङ्घर्षे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धयति
स्पर्धयतः
स्पर्धयन्ति
मध्यम
स्पर्धयसि
स्पर्धयथः
स्पर्धयथ
उत्तम
स्पर्धयामि
स्पर्धयावः
स्पर्धयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धयाञ्चकार / स्पर्धयांचकार / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रतुः / स्पर्धयांचक्रतुः / स्पर्धयाम्बभूवतुः / स्पर्धयांबभूवतुः / स्पर्धयामासतुः
स्पर्धयाञ्चक्रुः / स्पर्धयांचक्रुः / स्पर्धयाम्बभूवुः / स्पर्धयांबभूवुः / स्पर्धयामासुः
मध्यम
स्पर्धयाञ्चकर्थ / स्पर्धयांचकर्थ / स्पर्धयाम्बभूविथ / स्पर्धयांबभूविथ / स्पर्धयामासिथ
स्पर्धयाञ्चक्रथुः / स्पर्धयांचक्रथुः / स्पर्धयाम्बभूवथुः / स्पर्धयांबभूवथुः / स्पर्धयामासथुः
स्पर्धयाञ्चक्र / स्पर्धयांचक्र / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
उत्तम
स्पर्धयाञ्चकर / स्पर्धयांचकर / स्पर्धयाञ्चकार / स्पर्धयांचकार / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चकृव / स्पर्धयांचकृव / स्पर्धयाम्बभूविव / स्पर्धयांबभूविव / स्पर्धयामासिव
स्पर्धयाञ्चकृम / स्पर्धयांचकृम / स्पर्धयाम्बभूविम / स्पर्धयांबभूविम / स्पर्धयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धयिता
स्पर्धयितारौ
स्पर्धयितारः
मध्यम
स्पर्धयितासि
स्पर्धयितास्थः
स्पर्धयितास्थ
उत्तम
स्पर्धयितास्मि
स्पर्धयितास्वः
स्पर्धयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धयिष्यति
स्पर्धयिष्यतः
स्पर्धयिष्यन्ति
मध्यम
स्पर्धयिष्यसि
स्पर्धयिष्यथः
स्पर्धयिष्यथ
उत्तम
स्पर्धयिष्यामि
स्पर्धयिष्यावः
स्पर्धयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धयतात् / स्पर्धयताद् / स्पर्धयतु
स्पर्धयताम्
स्पर्धयन्तु
मध्यम
स्पर्धयतात् / स्पर्धयताद् / स्पर्धय
स्पर्धयतम्
स्पर्धयत
उत्तम
स्पर्धयानि
स्पर्धयाव
स्पर्धयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पर्धयत् / अस्पर्धयद्
अस्पर्धयताम्
अस्पर्धयन्
मध्यम
अस्पर्धयः
अस्पर्धयतम्
अस्पर्धयत
उत्तम
अस्पर्धयम्
अस्पर्धयाव
अस्पर्धयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धयेत् / स्पर्धयेद्
स्पर्धयेताम्
स्पर्धयेयुः
मध्यम
स्पर्धयेः
स्पर्धयेतम्
स्पर्धयेत
उत्तम
स्पर्धयेयम्
स्पर्धयेव
स्पर्धयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्ध्यात् / स्पर्ध्याद्
स्पर्ध्यास्ताम्
स्पर्ध्यासुः
मध्यम
स्पर्ध्याः
स्पर्ध्यास्तम्
स्पर्ध्यास्त
उत्तम
स्पर्ध्यासम्
स्पर्ध्यास्व
स्पर्ध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपस्पर्धत् / अपस्पर्धद्
अपस्पर्धताम्
अपस्पर्धन्
मध्यम
अपस्पर्धः
अपस्पर्धतम्
अपस्पर्धत
उत्तम
अपस्पर्धम्
अपस्पर्धाव
अपस्पर्धाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पर्धयिष्यत् / अस्पर्धयिष्यद्
अस्पर्धयिष्यताम्
अस्पर्धयिष्यन्
मध्यम
अस्पर्धयिष्यः
अस्पर्धयिष्यतम्
अस्पर्धयिष्यत
उत्तम
अस्पर्धयिष्यम्
अस्पर्धयिष्याव
अस्पर्धयिष्याम