स्पन्द् + यङ्लुक् धातुरूपाणि

स्पदिँ किञ्चिच्चलने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पन्दीति / पास्पन्ति / पास्पन्त्ति
पास्पत्तः
पास्पदति
मध्यम
पास्पन्दीषि / पास्पन्त्सि
पास्पत्थः
पास्पत्थ
उत्तम
पास्पन्दीमि / पास्पन्द्मि
पास्पद्वः
पास्पद्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पन्दाञ्चकार / पास्पन्दांचकार / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
पास्पन्दाञ्चक्रतुः / पास्पन्दांचक्रतुः / पास्पन्दाम्बभूवतुः / पास्पन्दांबभूवतुः / पास्पन्दामासतुः
पास्पन्दाञ्चक्रुः / पास्पन्दांचक्रुः / पास्पन्दाम्बभूवुः / पास्पन्दांबभूवुः / पास्पन्दामासुः
मध्यम
पास्पन्दाञ्चकर्थ / पास्पन्दांचकर्थ / पास्पन्दाम्बभूविथ / पास्पन्दांबभूविथ / पास्पन्दामासिथ
पास्पन्दाञ्चक्रथुः / पास्पन्दांचक्रथुः / पास्पन्दाम्बभूवथुः / पास्पन्दांबभूवथुः / पास्पन्दामासथुः
पास्पन्दाञ्चक्र / पास्पन्दांचक्र / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
उत्तम
पास्पन्दाञ्चकर / पास्पन्दांचकर / पास्पन्दाञ्चकार / पास्पन्दांचकार / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
पास्पन्दाञ्चकृव / पास्पन्दांचकृव / पास्पन्दाम्बभूविव / पास्पन्दांबभूविव / पास्पन्दामासिव
पास्पन्दाञ्चकृम / पास्पन्दांचकृम / पास्पन्दाम्बभूविम / पास्पन्दांबभूविम / पास्पन्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पन्दिता
पास्पन्दितारौ
पास्पन्दितारः
मध्यम
पास्पन्दितासि
पास्पन्दितास्थः
पास्पन्दितास्थ
उत्तम
पास्पन्दितास्मि
पास्पन्दितास्वः
पास्पन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पन्दिष्यति
पास्पन्दिष्यतः
पास्पन्दिष्यन्ति
मध्यम
पास्पन्दिष्यसि
पास्पन्दिष्यथः
पास्पन्दिष्यथ
उत्तम
पास्पन्दिष्यामि
पास्पन्दिष्यावः
पास्पन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पत्तात् / पास्पत्ताद् / पास्पन्दीतु / पास्पन्तु / पास्पन्त्तु
पास्पत्ताम्
पास्पदतु
मध्यम
पास्पत्तात् / पास्पत्ताद् / पास्पद्धि
पास्पत्तम्
पास्पत्त
उत्तम
पास्पन्दानि
पास्पन्दाव
पास्पन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पन्दीत् / अपास्पन्दीद् / अपास्पन्
अपास्पत्ताम्
अपास्पदुः
मध्यम
अपास्पन्दीः / अपास्पन्
अपास्पत्तम्
अपास्पत्त
उत्तम
अपास्पन्दम्
अपास्पद्व
अपास्पद्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पद्यात् / पास्पद्याद्
पास्पद्याताम्
पास्पद्युः
मध्यम
पास्पद्याः
पास्पद्यातम्
पास्पद्यात
उत्तम
पास्पद्याम्
पास्पद्याव
पास्पद्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पद्यात् / पास्पद्याद्
पास्पद्यास्ताम्
पास्पद्यासुः
मध्यम
पास्पद्याः
पास्पद्यास्तम्
पास्पद्यास्त
उत्तम
पास्पद्यासम्
पास्पद्यास्व
पास्पद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पन्दीत् / अपास्पन्दीद्
अपास्पन्दिष्टाम्
अपास्पन्दिषुः
मध्यम
अपास्पन्दीः
अपास्पन्दिष्टम्
अपास्पन्दिष्ट
उत्तम
अपास्पन्दिषम्
अपास्पन्दिष्व
अपास्पन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पन्दिष्यत् / अपास्पन्दिष्यद्
अपास्पन्दिष्यताम्
अपास्पन्दिष्यन्
मध्यम
अपास्पन्दिष्यः
अपास्पन्दिष्यतम्
अपास्पन्दिष्यत
उत्तम
अपास्पन्दिष्यम्
अपास्पन्दिष्याव
अपास्पन्दिष्याम