स्त्यै धातुरूपाणि - स्त्यै शब्दसङ्घातयोः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्त्यायिष्यत / अस्त्यास्यत
अस्त्यायिष्येताम् / अस्त्यास्येताम्
अस्त्यायिष्यन्त / अस्त्यास्यन्त
मध्यम
अस्त्यायिष्यथाः / अस्त्यास्यथाः
अस्त्यायिष्येथाम् / अस्त्यास्येथाम्
अस्त्यायिष्यध्वम् / अस्त्यास्यध्वम्
उत्तम
अस्त्यायिष्ये / अस्त्यास्ये
अस्त्यायिष्यावहि / अस्त्यास्यावहि
अस्त्यायिष्यामहि / अस्त्यास्यामहि