स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुभ्येत
स्तुभ्येयाताम्
स्तुभ्येरन्
मध्यम
स्तुभ्येथाः
स्तुभ्येयाथाम्
स्तुभ्येध्वम्
उत्तम
स्तुभ्येय
स्तुभ्येवहि
स्तुभ्येमहि