स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्नोति / स्तुभ्नाति
स्तुभ्नुतः / स्तुभ्नीतः
स्तुभ्नुवन्ति / स्तुभ्नन्ति
मध्यम
स्तुभ्नोषि / स्तुभ्नासि
स्तुभ्नुथः / स्तुभ्नीथः
स्तुभ्नुथ / स्तुभ्नीथ
उत्तम
स्तुभ्नोमि / स्तुभ्नामि
स्तुभ्नुवः / स्तुभ्नीवः
स्तुभ्नुमः / स्तुभ्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तुस्तुम्भ
तुस्तुम्भतुः
तुस्तुम्भुः
मध्यम
तुस्तुम्भिथ
तुस्तुम्भथुः
तुस्तुम्भ
उत्तम
तुस्तुम्भ
तुस्तुम्भिव
तुस्तुम्भिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्ब्धा
स्तुम्ब्धारौ
स्तुम्ब्धारः
मध्यम
स्तुम्ब्धासि
स्तुम्ब्धास्थः
स्तुम्ब्धास्थ
उत्तम
स्तुम्ब्धास्मि
स्तुम्ब्धास्वः
स्तुम्ब्धास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्प्स्यति
स्तुम्प्स्यतः
स्तुम्प्स्यन्ति
मध्यम
स्तुम्प्स्यसि
स्तुम्प्स्यथः
स्तुम्प्स्यथ
उत्तम
स्तुम्प्स्यामि
स्तुम्प्स्यावः
स्तुम्प्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नोतु / स्तुभ्नातु
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्नुवन्तु / स्तुभ्नन्तु
मध्यम
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नुहि / स्तुभान
स्तुभ्नुतम् / स्तुभ्नीतम्
स्तुभ्नुत / स्तुभ्नीत
उत्तम
स्तुभ्नवानि / स्तुभ्नानि
स्तुभ्नवाव / स्तुभ्नाव
स्तुभ्नवाम / स्तुभ्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुभ्नोत् / अस्तुभ्नोद् / अस्तुभ्नात् / अस्तुभ्नाद्
अस्तुभ्नुताम् / अस्तुभ्नीताम्
अस्तुभ्नुवन् / अस्तुभ्नन्
मध्यम
अस्तुभ्नोः / अस्तुभ्नाः
अस्तुभ्नुतम् / अस्तुभ्नीतम्
अस्तुभ्नुत / अस्तुभ्नीत
उत्तम
अस्तुभ्नवम् / अस्तुभ्नाम्
अस्तुभ्नुव / अस्तुभ्नीव
अस्तुभ्नुम / अस्तुभ्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुयात् / स्तुभ्नुयाद् / स्तुभ्नीयात् / स्तुभ्नीयाद्
स्तुभ्नुयाताम् / स्तुभ्नीयाताम्
स्तुभ्नुयुः / स्तुभ्नीयुः
मध्यम
स्तुभ्नुयाः / स्तुभ्नीयाः
स्तुभ्नुयातम् / स्तुभ्नीयातम्
स्तुभ्नुयात / स्तुभ्नीयात
उत्तम
स्तुभ्नुयाम् / स्तुभ्नीयाम्
स्तुभ्नुयाव / स्तुभ्नीयाव
स्तुभ्नुयाम / स्तुभ्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्यात् / स्तुभ्याद्
स्तुभ्यास्ताम्
स्तुभ्यासुः
मध्यम
स्तुभ्याः
स्तुभ्यास्तम्
स्तुभ्यास्त
उत्तम
स्तुभ्यासम्
स्तुभ्यास्व
स्तुभ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तौम्प्सीत् / अस्तौम्प्सीद्
अस्तौम्ब्धाम्
अस्तौम्प्सुः
मध्यम
अस्तौम्प्सीः
अस्तौम्ब्धम्
अस्तौम्ब्ध
उत्तम
अस्तौम्प्सम्
अस्तौम्प्स्व
अस्तौम्प्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुम्प्स्यत् / अस्तुम्प्स्यद्
अस्तुम्प्स्यताम्
अस्तुम्प्स्यन्
मध्यम
अस्तुम्प्स्यः
अस्तुम्प्स्यतम्
अस्तुम्प्स्यत
उत्तम
अस्तुम्प्स्यम्
अस्तुम्प्स्याव
अस्तुम्प्स्याम