स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुते / स्तुभ्नीते
स्तुभ्नुवाते / स्तुभ्नाते
स्तुभ्नुवते / स्तुभ्नते
मध्यम
स्तुभ्नुषे / स्तुभ्नीषे
स्तुभ्नुवाथे / स्तुभ्नाथे
स्तुभ्नुध्वे / स्तुभ्नीध्वे
उत्तम
स्तुभ्नुवे / स्तुभ्ने
स्तुभ्नुवहे / स्तुभ्नीवहे
स्तुभ्नुमहे / स्तुभ्नीमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तुस्तुम्भे
तुस्तुम्भाते
तुस्तुम्भिरे
मध्यम
तुस्तुम्भिषे
तुस्तुम्भाथे
तुस्तुम्भिध्वे
उत्तम
तुस्तुम्भे
तुस्तुम्भिवहे
तुस्तुम्भिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्ब्धा
स्तुम्ब्धारौ
स्तुम्ब्धारः
मध्यम
स्तुम्ब्धासे
स्तुम्ब्धासाथे
स्तुम्ब्धाध्वे
उत्तम
स्तुम्ब्धाहे
स्तुम्ब्धास्वहे
स्तुम्ब्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्प्स्यते
स्तुम्प्स्येते
स्तुम्प्स्यन्ते
मध्यम
स्तुम्प्स्यसे
स्तुम्प्स्येथे
स्तुम्प्स्यध्वे
उत्तम
स्तुम्प्स्ये
स्तुम्प्स्यावहे
स्तुम्प्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्नुवाताम् / स्तुभ्नाताम्
स्तुभ्नुवताम् / स्तुभ्नताम्
मध्यम
स्तुभ्नुष्व / स्तुभ्नीष्व
स्तुभ्नुवाथाम् / स्तुभ्नाथाम्
स्तुभ्नुध्वम् / स्तुभ्नीध्वम्
उत्तम
स्तुभ्नवै / स्तुभ्नै
स्तुभ्नवावहै / स्तुभ्नावहै
स्तुभ्नवामहै / स्तुभ्नामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुभ्नुत / अस्तुभ्नीत
अस्तुभ्नुवाताम् / अस्तुभ्नाताम्
अस्तुभ्नुवत / अस्तुभ्नत
मध्यम
अस्तुभ्नुथाः / अस्तुभ्नीथाः
अस्तुभ्नुवाथाम् / अस्तुभ्नाथाम्
अस्तुभ्नुध्वम् / अस्तुभ्नीध्वम्
उत्तम
अस्तुभ्नुवि / अस्तुभ्नि
अस्तुभ्नुवहि / अस्तुभ्नीवहि
अस्तुभ्नुमहि / अस्तुभ्नीमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुवीत / स्तुभ्नीत
स्तुभ्नुवीयाताम् / स्तुभ्नीयाताम्
स्तुभ्नुवीरन् / स्तुभ्नीरन्
मध्यम
स्तुभ्नुवीथाः / स्तुभ्नीथाः
स्तुभ्नुवीयाथाम् / स्तुभ्नीयाथाम्
स्तुभ्नुवीध्वम् / स्तुभ्नीध्वम्
उत्तम
स्तुभ्नुवीय / स्तुभ्नीय
स्तुभ्नुवीवहि / स्तुभ्नीवहि
स्तुभ्नुवीमहि / स्तुभ्नीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्प्सीष्ट
स्तुम्प्सीयास्ताम्
स्तुम्प्सीरन्
मध्यम
स्तुम्प्सीष्ठाः
स्तुम्प्सीयास्थाम्
स्तुम्प्सीध्वम्
उत्तम
स्तुम्प्सीय
स्तुम्प्सीवहि
स्तुम्प्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुम्ब्ध
अस्तुम्प्साताम्
अस्तुम्प्सत
मध्यम
अस्तुम्ब्धाः
अस्तुम्प्साथाम्
अस्तुम्ब्ध्वम्
उत्तम
अस्तुम्प्सि
अस्तुम्प्स्वहि
अस्तुम्प्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुम्प्स्यत
अस्तुम्प्स्येताम्
अस्तुम्प्स्यन्त
मध्यम
अस्तुम्प्स्यथाः
अस्तुम्प्स्येथाम्
अस्तुम्प्स्यध्वम्
उत्तम
अस्तुम्प्स्ये
अस्तुम्प्स्यावहि
अस्तुम्प्स्यामहि