स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुभ्नुयात् / स्तुभ्नुयाद् / स्तुभ्नीयात् / स्तुभ्नीयाद्
स्तुभ्नुयाताम् / स्तुभ्नीयाताम्
स्तुभ्नुयुः / स्तुभ्नीयुः
मध्यम
स्तुभ्नुयाः / स्तुभ्नीयाः
स्तुभ्नुयातम् / स्तुभ्नीयातम्
स्तुभ्नुयात / स्तुभ्नीयात
उत्तम
स्तुभ्नुयाम् / स्तुभ्नीयाम्
स्तुभ्नुयाव / स्तुभ्नीयाव
स्तुभ्नुयाम / स्तुभ्नीयाम