स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुभ्नुवीत / स्तुभ्नीत
स्तुभ्नुवीयाताम् / स्तुभ्नीयाताम्
स्तुभ्नुवीरन् / स्तुभ्नीरन्
मध्यम
स्तुभ्नुवीथाः / स्तुभ्नीथाः
स्तुभ्नुवीयाथाम् / स्तुभ्नीयाथाम्
स्तुभ्नुवीध्वम् / स्तुभ्नीध्वम्
उत्तम
स्तुभ्नुवीय / स्तुभ्नीय
स्तुभ्नुवीवहि / स्तुभ्नीवहि
स्तुभ्नुवीमहि / स्तुभ्नीमहि