स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नोतु / स्तुभ्नातु
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्नुवन्तु / स्तुभ्नन्तु
मध्यम
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नुहि / स्तुभान
स्तुभ्नुतम् / स्तुभ्नीतम्
स्तुभ्नुत / स्तुभ्नीत
उत्तम
स्तुभ्नवानि / स्तुभ्नानि
स्तुभ्नवाव / स्तुभ्नाव
स्तुभ्नवाम / स्तुभ्नाम