स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्नुवाताम् / स्तुभ्नाताम्
स्तुभ्नुवताम् / स्तुभ्नताम्
मध्यम
स्तुभ्नुष्व / स्तुभ्नीष्व
स्तुभ्नुवाथाम् / स्तुभ्नाथाम्
स्तुभ्नुध्वम् / स्तुभ्नीध्वम्
उत्तम
स्तुभ्नवै / स्तुभ्नै
स्तुभ्नवावहै / स्तुभ्नावहै
स्तुभ्नवामहै / स्तुभ्नामहै