स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुभ्नोति / स्तुभ्नाति
स्तुभ्नुतः / स्तुभ्नीतः
स्तुभ्नुवन्ति / स्तुभ्नन्ति
मध्यम
स्तुभ्नोषि / स्तुभ्नासि
स्तुभ्नुथः / स्तुभ्नीथः
स्तुभ्नुथ / स्तुभ्नीथ
उत्तम
स्तुभ्नोमि / स्तुभ्नामि
स्तुभ्नुवः / स्तुभ्नीवः
स्तुभ्नुमः / स्तुभ्नीमः