स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुभ्नुते / स्तुभ्नीते
स्तुभ्नुवाते / स्तुभ्नाते
स्तुभ्नुवते / स्तुभ्नते
मध्यम
स्तुभ्नुषे / स्तुभ्नीषे
स्तुभ्नुवाथे / स्तुभ्नाथे
स्तुभ्नुध्वे / स्तुभ्नीध्वे
उत्तम
स्तुभ्नुवे / स्तुभ्ने
स्तुभ्नुवहे / स्तुभ्नीवहे
स्तुभ्नुमहे / स्तुभ्नीमहे