स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तुभ्नोत् / अस्तुभ्नोद् / अस्तुभ्नात् / अस्तुभ्नाद्
अस्तुभ्नुताम् / अस्तुभ्नीताम्
अस्तुभ्नुवन् / अस्तुभ्नन्
मध्यम
अस्तुभ्नोः / अस्तुभ्नाः
अस्तुभ्नुतम् / अस्तुभ्नीतम्
अस्तुभ्नुत / अस्तुभ्नीत
उत्तम
अस्तुभ्नवम् / अस्तुभ्नाम्
अस्तुभ्नुव / अस्तुभ्नीव
अस्तुभ्नुम / अस्तुभ्नीम