स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुभ्यात् / स्तुभ्याद्
स्तुभ्यास्ताम्
स्तुभ्यासुः
मध्यम
स्तुभ्याः
स्तुभ्यास्तम्
स्तुभ्यास्त
उत्तम
स्तुभ्यासम्
स्तुभ्यास्व
स्तुभ्यास्म