स्तुप् धातुरूपाणि - ष्टुपँ समुच्छ्राये - दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुप्येत् / स्तुप्येद्
स्तुप्येताम्
स्तुप्येयुः
मध्यम
स्तुप्येः
स्तुप्येतम्
स्तुप्येत
उत्तम
स्तुप्येयम्
स्तुप्येव
स्तुप्येम