स्तुप् धातुरूपाणि - ष्टुपँ समुच्छ्राये - दिवादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुप्यतात् / स्तुप्यताद् / स्तुप्यतु
स्तुप्यताम्
स्तुप्यन्तु
मध्यम
स्तुप्यतात् / स्तुप्यताद् / स्तुप्य
स्तुप्यतम्
स्तुप्यत
उत्तम
स्तुप्यानि
स्तुप्याव
स्तुप्याम