स्तुप् धातुरूपाणि - ष्टुपँ समुच्छ्राये - दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुप्यात् / स्तुप्याद्
स्तुप्यास्ताम्
स्तुप्यासुः
मध्यम
स्तुप्याः
स्तुप्यास्तम्
स्तुप्यास्त
उत्तम
स्तुप्यासम्
स्तुप्यास्व
स्तुप्यास्म