स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुच्येत
स्तुच्येयाताम्
स्तुच्येरन्
मध्यम
स्तुच्येथाः
स्तुच्येयाथाम्
स्तुच्येध्वम्
उत्तम
स्तुच्येय
स्तुच्येवहि
स्तुच्येमहि