स्कम्भ् धातुरूपाणि - स्कभिँ प्रतिबन्धे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्कम्भिषीष्ट
स्कम्भिषीयास्ताम्
स्कम्भिषीरन्
मध्यम
स्कम्भिषीष्ठाः
स्कम्भिषीयास्थाम्
स्कम्भिषीध्वम्
उत्तम
स्कम्भिषीय
स्कम्भिषीवहि
स्कम्भिषीमहि