सृप् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

सृपॢँ गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्रप्स्यति / सर्प्स्यति
स्रप्स्यतः / सर्प्स्यतः
स्रप्स्यन्ति / सर्प्स्यन्ति
मध्यम
स्रप्स्यसि / सर्प्स्यसि
स्रप्स्यथः / सर्प्स्यथः
स्रप्स्यथ / सर्प्स्यथ
उत्तम
स्रप्स्यामि / सर्प्स्यामि
स्रप्स्यावः / सर्प्स्यावः
स्रप्स्यामः / सर्प्स्यामः