सू धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

षूङ् प्राणिगर्भविमोचने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
साविष्यते / सविष्यते / सोष्यते
साविष्येते / सविष्येते / सोष्येते
साविष्यन्ते / सविष्यन्ते / सोष्यन्ते
मध्यम
साविष्यसे / सविष्यसे / सोष्यसे
साविष्येथे / सविष्येथे / सोष्येथे
साविष्यध्वे / सविष्यध्वे / सोष्यध्वे
उत्तम
साविष्ये / सविष्ये / सोष्ये
साविष्यावहे / सविष्यावहे / सोष्यावहे
साविष्यामहे / सविष्यामहे / सोष्यामहे