सू धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

षूङ् प्राणिगर्भविमोचने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
साविता / सविता / सोता
सावितारौ / सवितारौ / सोतारौ
सावितारः / सवितारः / सोतारः
मध्यम
सावितासे / सवितासे / सोतासे
सावितासाथे / सवितासाथे / सोतासाथे
साविताध्वे / सविताध्वे / सोताध्वे
उत्तम
साविताहे / सविताहे / सोताहे
सावितास्वहे / सवितास्वहे / सोतास्वहे
सावितास्महे / सवितास्महे / सोतास्महे