सू धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

षूङ् प्राणिगर्भविमोचने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
साविषीष्ट / सविषीष्ट / सोषीष्ट
साविषीयास्ताम् / सविषीयास्ताम् / सोषीयास्ताम्
साविषीरन् / सविषीरन् / सोषीरन्
मध्यम
साविषीष्ठाः / सविषीष्ठाः / सोषीष्ठाः
साविषीयास्थाम् / सविषीयास्थाम् / सोषीयास्थाम्
साविषीढ्वम् / साविषीध्वम् / सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम
साविषीय / सविषीय / सोषीय
साविषीवहि / सविषीवहि / सोषीवहि
साविषीमहि / सविषीमहि / सोषीमहि