सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्रोक्येत
सुस्रोक्येयाताम्
सुस्रोक्येरन्
मध्यम
सुस्रोक्येथाः
सुस्रोक्येयाथाम्
सुस्रोक्येध्वम्
उत्तम
सुस्रोक्येय
सुस्रोक्येवहि
सुस्रोक्येमहि