सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्रोकिता
सुस्रोकितारौ
सुस्रोकितारः
मध्यम
सुस्रोकितासे
सुस्रोकितासाथे
सुस्रोकिताध्वे
उत्तम
सुस्रोकिताहे
सुस्रोकितास्वहे
सुस्रोकितास्महे