सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्रोकेत
सुस्रोकेयाताम्
सुस्रोकेरन्
मध्यम
सुस्रोकेथाः
सुस्रोकेयाथाम्
सुस्रोकेध्वम्
उत्तम
सुस्रोकेय
सुस्रोकेवहि
सुस्रोकेमहि