सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्रोकताम्
सुस्रोकेताम्
सुस्रोकन्ताम्
मध्यम
सुस्रोकस्व
सुस्रोकेथाम्
सुस्रोकध्वम्
उत्तम
सुस्रोकै
सुस्रोकावहै
सुस्रोकामहै