सु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वस्रोकिष्यत
स्वस्रोकिष्येताम्
स्वस्रोकिष्यन्त
मध्यम
स्वस्रोकिष्यथाः
स्वस्रोकिष्येथाम्
स्वस्रोकिष्यध्वम्
उत्तम
स्वस्रोकिष्ये
स्वस्रोकिष्यावहि
स्वस्रोकिष्यामहि